आकृतिगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिगण/ आ-कृति--गण m. a list of specimens , collection of words belonging to a particular grammatical rule (not exhibiting every word belonging to that rule but only specimens , whereas a simple गणexhibits every word) Pa1n2. Ka1s3. ([Examples of आकृति- गणs are अर्श-आदि, आद्य्-आदि, कण्ड्व्-आदि, etc. ])

"https://sa.wiktionary.org/w/index.php?title=आकृतिगण&oldid=214418" इत्यस्माद् प्रतिप्राप्तम्