रक्तवर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्णः, पुं, (रक्तः लोहितः वर्णोऽस्य ।) इन्द्र- गोपः । इति राजनिर्घण्टः ॥ (रक्तवर्णविशिष्टे, त्रि । यथा, सुश्रुते सूत्रस्थाने । ४६ अध्याये । “सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ण¦ पु॰ रक्तो वर्णाऽस्य।

१ इन्द्रगोपकीटभेदे राजनि॰। कर्म॰।

२ रोहितरूपे पु॰

३ तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ण¦ mfn. (-र्णः-र्णा-र्णं) Red, of a red colour. m. (-र्णः)
1. An earth-worm. “केल्लुइ”।
2. Red, (the colour.) n. (-र्णं) Gold. E. रक्त red, वर्ण colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ण/ रक्त--वर्ण m. red colour or the -ccolour of blood Cat.

रक्तवर्ण/ रक्त--वर्ण mfn. red-coloured Sus3r.

रक्तवर्ण/ रक्त--वर्ण mfn. the cochineal insect L.

रक्तवर्ण/ रक्त--वर्ण n. gold L.

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्ण&oldid=388168" इत्यस्माद् प्रतिप्राप्तम्