ढोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढोलः, पुं, (ढः ढक्का तदाकारं लातीति । ला + कः पृषोदरात् ओत्वे साधुः । दुल उत्क्षेपे अच् । पृषोदरात् साधु र्वा ।) स्वनामख्यातवाद्यम् । यथा, -- “ढक्काढोलप्रिया नित्या ढोलवाद्यप्रमोदिनी । ढोलरूपा ढोलधरा ढोलशब्दस्वरूपिणी ॥” इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=ढोलः&oldid=136840" इत्यस्माद् प्रतिप्राप्तम्