फलशाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशाली [न्], त्रि, (फलेन शालते श्लाघते इति । शाल् + णिनिः ।) फलाश्रयः । यथा, -- “परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्मत्वम् ॥” इति कर्म्मलक्षणे सारमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=फलशाली&oldid=152555" इत्यस्माद् प्रतिप्राप्तम्