वक्तव्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता¦ f. (-ता)
1. Blame, reprehension.
2. The nature or property of what is to be said, or the occasion for it. E. तल् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता [vaktavyatā] त्वम् [tvam], त्वम् 1 Censure, reproach; वक्तव्यतां च राजानो वने राज्ये व्रजन्ति च Rām.7.43.6.

Subjection, dependence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता/ वक्तव्य--ता f.

"https://sa.wiktionary.org/w/index.php?title=वक्तव्यता&oldid=233293" इत्यस्माद् प्रतिप्राप्तम्