उक्थशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशस्¦ पु॰ उक्थं शस्त्रंशंसति क्विप्। शस्त्रस्तावके। उक्-थशास्शब्दे उदा॰। पदकाले सर्व्वत्र तस्य ह्रस्वमध्यपाठः। स च छान्दसो ह्रस्वैति माधवः। क्विप् प्रत्ययेनैवोपपत्तौन छान्दसत्वमित्यन्ये।
“तस्मादुक्थशसं भूयिष्ठं षरिच-क्षते” शत॰ ब्रा॰।

१० ,

५ ,

२ ,

५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशस्/ उक्थ--शस् (in strong cases शास्) mfn. uttering a verse , praising Pa1n2. 3-2 , 71 RV. AitBr. TS. Ka1tyS3r. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=उक्थशस्&oldid=227672" इत्यस्माद् प्रतिप्राप्तम्