औपकार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकार्यम् [aupakāryam] र्या [ryā], र्या [उपकार्य-अण्] A residence, a tent; औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् Rām.1.7.12.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकार्य न.
किसी समारोह में प्रारम्भ के पूर्व अनुष्ठित होने वाला उपक्रमात्मक कृत्य, आप.गृ.सू. 21.II. (एष्टका के पूर्व दिन का सायंकाल)। औ

"https://sa.wiktionary.org/w/index.php?title=औपकार्य&oldid=494233" इत्यस्माद् प्रतिप्राप्तम्