चक्रकुल्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकुल्या, स्त्री, (चक्रस्य चक्राख्यौषधीलतावृक्ष- भेदस्य कुल्या इव ।) चित्रपर्णी । इति शब्द- चन्द्रिका ॥ चाकुलिया इति भाषा ॥ (चित्र- पर्णिकाशब्दे ज्ञेयमस्या विवरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकुल्या¦ स्त्री चक्रस्य तदाकारस्य कुल्येव।

१ चित्रपर्ण्याम् (चाकुलिया) शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकुल्या¦ f. (-ल्या) A species of fern, commonly Chakuliya, (Hemionites cordifolia, Rox.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकुल्या/ चक्र--कुल्या f. a kind of fern( चित्र-पर्णी) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रकुल्या&oldid=351826" इत्यस्माद् प्रतिप्राप्तम्