रक्तपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपः, पुं, (रक्तं पिबतीति । पा + कः ।) राक्षसः । इति मेदिनी । पे, २१ ॥ रक्तपान- कर्त्तरि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तपः&oldid=160351" इत्यस्माद् प्रतिप्राप्तम्