थुड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुड, शि संवृतौ । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) शि, थुडति । अथुडीत् तुथोड । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुड¦ संवृतौ तु॰ कु॰ पर॰ सक॰ सेट्। थुडति अथुडीत्। तुथोड।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुड¦ r. 6th cl. (थुडति) To cover, to screen, to clothe or hide. तुदा-पर- सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=थुड&oldid=414473" इत्यस्माद् प्रतिप्राप्तम्