रक्तकेसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकेसर¦ पु॰ रक्ताः केसरा अस्य।

१ पारिभद्रे राजनि॰।

२ पुन्नागवृक्षे च रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकेसर/ रक्त--केसर m. Rottleria Tinctoria L.

रक्तकेसर/ रक्त--केसर m. the coral-tree L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकेसर&oldid=387536" इत्यस्माद् प्रतिप्राप्तम्