षट्कोण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कोणम्, क्ली, लग्नात् षष्ठगृहम् । तत्तु रिपु- स्थानम् । यथा, -- “पातालं हिबुकं चैव सुहृदम्भश्चतुर्थकम् । त्रित्रिकोणञ्च नवमं दुश्चिक्यं स्यात् तृतीयकम् ॥ धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्युनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ (षट् कोणा यस्य ।) वज्रम् । इति राज- निर्घण्टः ॥ षडस्रन्तन्त्रोक्तो यन्त्रभेदः । यथा, गणेशयन्त्रम् । “वीजं षट्कोणमध्यं स्फु रदनलपुरे तारगं दिक्षु लक्ष्मीः माया कन्दर्पभूमिस्तदनु रसपुटेष्वालिखेद्बीज- षट्कम् ।” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कोण¦ न॰ षट् कोणा यस्य।

१ वज्रे राजनि॰। तन्त्रोकेऊर्द्धाः धस्ये त्रिकोणवयस्यपे यन्त्रमेदे।

२ ज्यातिषोक्तेतग्ननः शष्ठस्यामे च दया॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कोण¦ n. (-णं)
1. A hexagon, a six-angled figure.
2. The thunderbolt of INDRA. E. षष् six, कोण a corner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कोण/ षट्--कोण mfn. six-angled

षट्कोण/ षट्--कोण n. a six-angled figure Ra1matUp. Pan5car.

षट्कोण/ षट्--कोण n. the thunderbolt of इन्द्रL.

षट्कोण/ षट्--कोण n. a diamond L.

षट्कोण/ षट्--कोण n. the sixth astrological house L.

"https://sa.wiktionary.org/w/index.php?title=षट्कोण&oldid=360566" इत्यस्माद् प्रतिप्राप्तम्