ऋजिप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिप्य¦ त्रि॰ ऋजु आप्नोति गच्छति आप--यत् पृ॰। ऋजुगामिनि
“ऋजिप्यं श्येनं प्रुषितप्सुम्” ऋ॰

४ ,

३८ ,

२ ।
“ऋजु आप्नोति गच्छतीत्यृजिप्यः” भा॰।
“ऋजिप्य इमिन्द्रावतः”

४ ,

२७ ,

४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिप्य [ṛjipya], a. Ved. Going quick, striving upwards. Rv.4.27.4;38.7

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिप्य mfn. (fr. ऋजुand आप्Sa1y. ?) , going straight upwards , moving upwards RV. ; ([ cf. Zd. e8re8zifya.])

"https://sa.wiktionary.org/w/index.php?title=ऋजिप्य&oldid=248038" इत्यस्माद् प्रतिप्राप्तम्