छत्त्रधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रध(धा)र¦ पु॰ छत्त्रं धरति धारयति वा अच् अण् वा। छायाकरणाय नियुक्ते दामभेदे तत्र अणन्तस्य
“अणि-नियुक्ते” पा॰ पूर्व्वपदमाद्युदात्तम्।

"https://sa.wiktionary.org/w/index.php?title=छत्त्रधर&oldid=372077" इत्यस्माद् प्रतिप्राप्तम्