फक्किका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्किका, स्त्री, (फक्व + “धात्वर्थनिर्द्देशे ण्वुल् वक्तव्यः ।” इति वार्त्तिकोक्त्या ण्वुल् । टापि अत इत्वम् ।) असद्व्यवहारः । फाकि इति भाषा । तत्पर्य्यायः । चोद्यम् २ देश्यम् ३ पूर्ब्बपक्षः ४ । इति शब्दरत्नावली ॥ (यथा, नैषधे । २ । ९५ । “फणिभाषितभाष्यफक्विका विषमा कुण्डलनामवापिता ॥”) न्यायसम्बन्धिव्याख्या । यथा, -- “श्रीमता मथुरानाथतर्कवागीशधीमता । विषदीकृत्य दर्श्यन्ते द्वितीयमणिफक्विकाः ॥” इत्यनुमानखण्डटीकारम्भे मथुरानाथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्किका¦ स्त्री फक्क--धातुनिर्देशे भावे ण्वुल्--टाप् अतै-त्त्वम्।

१ असद्व्यवहारे (फां कि)

२ तत्त्वनिर्णयार्थं पूर्वपक्षेच
“फणिभाषितभाष्यफक्किका” इति नैषधम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्किका¦ f. (-का)
1. A position, an assertion or argument, to be proved or maintained.
2. Logical exposition or elucidation.
3. A sophism.
4. A trick.
5. Illusion.
6. Fraud. E. फक्क् to move slowly, aff. ण्वुल् टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्किका [phakkikā], 1 A position, an argument to be proved, a thesis or assertion to be maintained; a grammatical proposition; फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता N.2. 95.

A prejudice, preconceived opinion.

A sophistical argument, sophism.

A trick, fraud.

Logical exposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्किका f. a previous statement or thesis to be maintained(= पुर्व-पक्ष, चोद्य, देश्य) L.

फक्किका f. logical exposition W.

फक्किका f. a sophism , trick , fraud ib.

फक्किका f. a collection of 32 letters , a ग्रन्थL.

"https://sa.wiktionary.org/w/index.php?title=फक्किका&oldid=375571" इत्यस्माद् प्रतिप्राप्तम्