छन्दोमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमान¦ न॰

६ त॰। छन्दसां माने ततो भवे व्याख्याने-च ऋगयनादि॰ अण्। छान्दोमान तत्र भवे तद्व्याख्याने च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमान/ छन्दो--मान n. ( g. ऋग्-अयना-दि) , " measure of a metre " , a syllable regarded as the metrical unit S3a1n3khS3r. i , xiii

छन्दोमान/ छन्दो--मान n. ( ifc. ) Pa1n2. 6-2 , 176 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=छन्दोमान&oldid=372960" इत्यस्माद् प्रतिप्राप्तम्