रक्तपायिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायिनी, स्त्री, (रक्तं पातुं शीलमस्याः । पा + णिनि । स्त्रियां ङीष् ।) जलौका । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायिनी¦ स्त्री रक्तं पातुं शीकमस्याः पा + णिनि ङीप्। जलौकायाम् (जों क) राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायिनी/ रक्त--पायिनी f. a blood-sucker , leech L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपायिनी&oldid=387872" इत्यस्माद् प्रतिप्राप्तम्