चक्रचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रचारिन्¦ पु॰ चक्रेण चरति णिनि। रथे।
“विधिरेककचक्रचारिणं किमु निर्म्मित्सति मान्मथं रथम्” नैष॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रचारिन्/ चक्र--चारिन् mfn. flying in a circle (a bird) Hariv. 3494.

"https://sa.wiktionary.org/w/index.php?title=चक्रचारिन्&oldid=351876" इत्यस्माद् प्रतिप्राप्तम्