छन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दः, पुं, (छन्द्यते इति । छन्द + भावे घञ् ।) अभिप्रायः । (यथा, रामायणे । २ । ९ । ७ । “मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ! । श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् ॥”) वशः । इत्यमरः । ३ । ३ । ८८ ॥ अभिलाषः । इति भरतः ॥ विषम् । इति शब्दचन्द्रिका ॥ रहसि त्रि । इत्यमरटीकासारसुन्दरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्द पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।2।20।2।4

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

छन्द पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।3।88।3।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

छन्द पुं।

वशः

समानार्थक:छन्द

3।3।88।3।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्द¦ पु॰ छदि--संवरणे धातोरनेकार्थत्वात् इह इच्छायाम्अच्।

१ अभिलाषे,

२ वशतायाम्,
“स्वच्छन्दोच्छलदकच्छ-कुहरच्छातेतराम्बुच्छटा” काव्यप्र॰।

३ विषभेदे च अमरः

४ विषे शब्दच॰।

५ रहसि त्रि॰ अमरटीका।
“छन्दा-नुवृत्तिदुःसाधाः सुहृदोविमनीकृताः” माघः।
“वर-दानात् पितुः कामं छन्दमृत्युरसि प्रभो!” भा शा॰

५० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्द¦ mfn. (-न्दः-न्दा-न्दं) Solitary, secret, private. m. (-न्दः)
8. Meaning, intention, purport, opinion.
2. Subjection.
3. Poison. n. (-न्दं) Wish, desire. E. छद् to cover, affix अच्; see छन्दस्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्द [chanda], a. [छन्द्-अच्]

Pleasing, fascinating, inviting, alluring.

Private, solitary, secret.

Praising.-दः m.

Wish, desire, fancy, liking, will; विज्ञाप्यतां देवी यस्ते छन्द इति V.3 just as you like; Pt.1.69. एते ते मृत्युना ये चिरमनवसिता ... श्छन्दं मृगयता Pratimā.3.7.

Free will, one's own choice, whim, free or wilful conduct; षष्ठे काले त्वमपि दिवसस्यात्मनश्छन्दवर्ती V.2.1; Gīt.1; Y.2.195; स्वच्छन्दम् according to one's free will, independently.

(Hence) subjection, control.

Meaning, intention, purport.

Poison.

Appearance, look, shape.

Pleasure, delight. -Comp. -अनुवृत्तम्, -त्तिः indulgence of whims, humouring, compliance.-पातनः A religious hypocrite. L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्द mfn. = न्नL. Sch.

छन्द mfn. pleasing , alluring , inviting RV. i , 92 , 6 ; viii , 7 , 36

छन्द mfn. praising( छन्दNaigh. iii , 16 ) RV. vi , 11 , 3

छन्द mfn. See. मधु-च्छ्

छन्द m. appearance , look , shape Hariv. 8359 ff.

छन्द m. See. प्रतिand वि-च्छ्

छन्द m. pleasure , delight , appetite , liking , predilection , desire , will Ya1jn5. ii , 195 MBh. etc.

छन्द m. according to the wish of( gen. ) MBh. iii , 7096 Hariv. 7097

छन्द m. ( अ-च्छ्neg. " against the wish of ") 7098 and 8557

छन्द m. ( अ-च्छ्neg. " involuntarily " R. iii , 5 , 2 )

छन्द m. poison L.

छन्द m. N. of शाक्य-मुनि's charioteer( छन्दक) Lalit. xv DivyA7v. xxvii , 159

छन्द m. of a prince W.

छन्द m. See. स्व-

छन्द m. इन्द्र-, कला-प-, देवand विजय-, various kinds of pearl-ornaments.

छन्द and 2See. 1. and3. छद्.

"https://sa.wiktionary.org/w/index.php?title=छन्द&oldid=499615" इत्यस्माद् प्रतिप्राप्तम्