चक्रबान्धवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रबान्धवः, पुं, (चक्रस्य पद्मस्य बान्धवः बन्धुः ।) सूर्य्यः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रबान्धवः&oldid=133458" इत्यस्माद् प्रतिप्राप्तम्