औचित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् क्ली, (उचित + ष्यञ् ।) उचितस्य भावः । उपयुक्तता । योग्यत्वम् । इत्यमरः ॥ (यथा साहित्यदर्पणे ३ य परिच्छेदे । “एता अपि यथौचित्यादुत्तमाधममध्यमाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य¦ न॰ उचितस्य भावःष्यञ्। युक्तत्वे।
“एता अपियथौचित्यादुत्तमाधममध्यभाः” सा॰ द॰। षित्त्वसामर्थ्यात्स्त्रीत्वमपि तत्र ङीष् यलोपश्च। औचिती तत्रार्थे। सामर्थ्यमौचिती देशः कालोव्यक्तिः स्वरादयः” सा॰ द॰दृढा॰ इमनिच् उचितिमाप्यत्र पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य¦ nf. (-त्यं-ती) Propriety, aptness, fitness. E. उचित proper, ष्यञ् affix in the abstract sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् [aucityam] औचिती [aucitī], औचिती [उचित-ष्यञ् यलोपे ङीष्]

Aptness, fitness, propriety, suitableness.

Congruity or fitness, as one of the several circumstances which determine the exact meaning of a word in a sentence (such as संयोग, वियोग &c.); सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः S. D.2; in the example पातु वो दयितामुखम् there is औचिती or fitness in taking मुख to mean सांमुख्यम् (meeting) instead of आननम्.

Habituation. -Comp. -अलङ्कारः N. of a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य n. fitness , suitableness , decorum Sa1h. Katha1s. Kshem. etc.

औचित्य n. the state of being used to , habituation Katha1s. xxiv , 95 Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=औचित्य&oldid=494191" इत्यस्माद् प्रतिप्राप्तम्