णर्द्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णर्द्द¦ शब्दे भ्वा॰ पर॰ अक॰ सेट्। नर्द्दति अनर्द्दीत। ननर्द्दप्रणर्द्दति। नर्द्दनम् नर्द्दतः।
“दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः। आनर्द्दंनर्टतः सम्यक् तदा सूत्यं भविष्यति” भा॰ उ॰

१४

० अ॰।
“उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा”

१४

२ अ॰।
“नर्दमानो महानादं प्रावृषीव वलाहकः” भा॰ भी॰

१०

१ अ॰।
“मत्ता नर्दन्तु कुञ्जराः” रामा॰

२ ।

१०

५ अ॰।

"https://sa.wiktionary.org/w/index.php?title=णर्द्द&oldid=393304" इत्यस्माद् प्रतिप्राप्तम्