कक्षधर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षधर्¦ न॰ कक्षां धारयति धृ--अच् नि॰ ह्रस्वः। सुश्रुतोक्तेवक्षःकक्षयोरन्तरालस्थानस्थिते मर्म्मस्थानभेदे।
“विशेषतस्तुयानि सक्थिगुल्मजानुविटपानि तानि बाह्वोर्मणिबन्ध-कर्परकक्षधराणि। वङ्क्षणवृषणयोरन्तरे विटपम् एवंवक्षःकक्षयोःर्मध्ये कक्षधरमिति” लक्षित्वा कक्षधरे प-क्षाघातः” सुश्रुते तद्वेधे पक्षाघात उक्तः।

"https://sa.wiktionary.org/w/index.php?title=कक्षधर्&oldid=255587" इत्यस्माद् प्रतिप्राप्तम्