गजसाह्वय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजसाह्वयम्, क्ली, (गजनाम्ना नरपतिना सह आह्वयो नाम यस्य ।) हस्तिनापुरम् । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । १ । ८ । “ततोद्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । घार्त्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजसाह्वय¦ पु॰ गजेन हस्तिनामकनृपेण सहित आह्वये[Page2495-b+ 38] यस्य। हस्तिनापुरे (दिल्ली)।
“निर्ययुर्गजसाह्वयात्” भा॰ व॰

१ अ॰। गजाह्वयमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजसाह्वय¦ n. (-यं) A famous city, Hastinapur the capital of the KuRUS. E. गज, स for सम् with, and आह्वय an appellation; named from its elephants; also गजाह्व, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजसाह्वय/ गज--सा n. (= -पुर)" named after an elephant " , the city हास्तिन-पुरMBh. iii , 9 and 1348 Katha1s. xv , 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya, : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya, : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गजसाह्वय&oldid=498729" इत्यस्माद् प्रतिप्राप्तम्