छम्बट्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कर [chambaṭkara], a. Ruining, एषा घोरतमा सन्ध्या लोकछम्ब (v. l. म्फ) ट्करी प्रभो Bhāg.3.18.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कर/ छम्बट्--कर mf( ई)n. ruining BhP. iii , 18 , 26 ( v.l. छद्मट्-क्).

"https://sa.wiktionary.org/w/index.php?title=छम्बट्कर&oldid=373118" इत्यस्माद् प्रतिप्राप्तम्