औपपत्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपत्तिक¦ त्रि॰ उपपत्त्या कल्पितम् ठक्। उपपत्त्या

१ कल्पिते

२ युक्ते।
“औपपत्तिकमाहारं प्रयच्छस्वेति भारत!” भा॰ अनु॰

९२ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपत्तिक [aupapattika], a. (-की f.) [उपपत्ति-ठक्]

Ready at hand within reach.

Fit, proper; औपपत्तिकमाहारं प्रयच्छस्वेति भारत Mb.13.52.27.

Theoretical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपत्तिक mfn. (fr. उप-पत्ति) , present , ready at hand , fit for the purpose MBh.

"https://sa.wiktionary.org/w/index.php?title=औपपत्तिक&oldid=494241" इत्यस्माद् प्रतिप्राप्तम्