फलमुद्गरिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलमुद्गरिका, स्त्री, (फले फलावच्छेदे मुद्गरिका क्षुद्रमुद्गर इव ।) पिण्डखर्ज्जूरः । इति शब्द- माला ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलमुद्गरिका¦ f. (-का) A sort of date. E. फल fruit and मुद्गर a mallet, aff. कन् in the fem. form. “पिण्डीखेजुर” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलमुद्गरिका/ फल--मुद्गरिका f. a kind of date tree L.

"https://sa.wiktionary.org/w/index.php?title=फलमुद्गरिका&oldid=376765" इत्यस्माद् प्रतिप्राप्तम्