कक्ष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्यम्, क्ली, (कक्षायै साम्याय भवम् । कक्षा + यत् ।) एषणिकास्थकटोरा । इति मिताक्षरा । निक्तिरं वाटी इति भाषा ॥ (त्रि, कक्षपूरकः । यथा, ऋग्वेदे ५ । ४४ । ११ । “श्येन आसामदितिः कक्ष्यो मदो- विश्ववारस्य यजतस्य मायिनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्य¦ त्रि॰ कक्षे भवः यत्।
“कक्षोवीरुधिदोर्मूले कच्छ शुष्कवने तृणे” इति विश्वोक्तलतादि

१ भवे।

२ रुद्रभेदेपु॰।
“नमो वन्याय च कक्ष्याय च” यजु॰

१६ ,

३३ , रुद्रा-ध्याये रुद्रभेदकथने।

३ कक्षपूरके त्रि॰।
“श्येन आसामदितिःकक्ष्योमदः” ऋ॰

५ ,

४४ ,

११ ,
“कक्ष्यः कक्षापूरकःमदः” भा॰। कक्षे मध्ये भवः यत्।

४ उत्तरीयवस्त्रे

५ हर्म्यादिप्रकोष्ठे राजगृहादेर्वेष्टनावच्छिन्ने

६ देशे राज-[Page1608-b+ 38] गृहादेः

७ प्रारम्भकोष्ठके

८ सादृश्ये

९ कक्षवद्धरज्ज्वौ

१० काञ्च्यां मेखलारज्वौ

११ वस्त्राञ्चले

१२ गजमध्यबन्धन-रज्ज्वौ च स्त्री। स्वार्थेयत्।

१३ उद्योगे

१४ परिकर-बन्धने च स्त्री।
“ते वतीत्य जनाकीर्ण्णा कक्ष्यास्तिस्रोनरर्षभाः” भा॰ स॰

२० कक्ष्यामपि विगृह्य च”

१ मा॰। अत्र क्लीवमपि
“अन्येच॰।
“अभिगम्य गृहं भ्रातुःहरयोद्वास्था गृहकक्ष्यातास्तथा” रामा॰।

१५ गुञ्जायांशब्दरत्ना॰

१६ पार्श्वभ गे न॰।
“शोभितं हेमकक्ष्यैश्चहेमपट्टैर्विभूषितम्”। स्वामा॰
“परार्थे बद्धकक्ष्याणांतादृशां सम्भवः कुतः” पुरा॰।

१७ अङ्गुलौ स्त्री निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्य¦ n. (-क्ष्यं) The cup or receptacle of a balance. f. (-क्ष्या)
1. The girth of an elephant, of rope or leather.
2. A woman's girdle or zone.
3. The enclosure of an edifice; that is, either the wall, &c. so enclos- ing, or the court or chamber constituting the enclosure.
4. The inner apartment of a palace.
5. Similarity.
6. Effort, exertion.
7. An upper garment.
8. A shrub, yielding the black and red berry, that serves as a jeweller's weight; the Ratti or Gunga, (Abrus precatorius.) E. कक्ष the flank, &c. यत् affix; see कक्ष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्य [kakṣya], a. Ved.

Consisting of shrubs or dry grass.

Secret. मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति Bṛi. Up.2.5.17.

Filling the girth (Sāy).

क्ष्या The girth of an elephant or horse. यो हि दत्त्वा द्विपश्रेष्ठं कक्षायां कुरुते मनः Rām.2.37.3.

A woman's girdle or zone; सिन्दूरैः कृतरुचयः सहेमकक्ष्याः Ki.7.8; Śi.1.62.

Fingers.

The upper garment.

The border of a garment.

The inner apartment of a palace. गृहकक्ष्यां प्रथमं विनिर्जगाम Bu. ch.5.67. कक्ष्यां द्वितांयामासाद्य तिष्ठन्तु नृपवेश्मनः Rām.2.3.18.

A wall, enclosure; हमेकक्ष्या पुरी रम्या Rām.3.48.11.

Similarity.

A shrub yielding the black and red berry that serves as a weight.

A military girdle.

Rivalry.

Promise.

A balance.

See कक्षा (17, 18); इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीङ्य पाण्डवः Mb.3.11.42.

क्ष्यम् The cup or receptacle of a balance.

A part of a carriage.

The hinder part.

A shrub or dry grass forest; प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये Rām. 2.24.8. -Comp. -अवेक्षक = कक्षावेक्षक q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्य mfn. being or abiding in shrubs or dry grass VS. xvi , 34

कक्ष्य mfn. ( कक्ष्य, fr. कक्ष्या) , filling out the girth , well fed([ Sa1y. ]) RV. v , 44 , 11

कक्ष्य n. the scale of a balance Comm. on Ya1jn5.

कक्ष्य n. a part of a carriage R.

कक्ष्य n. a girdle , girth.

"https://sa.wiktionary.org/w/index.php?title=कक्ष्य&oldid=494331" इत्यस्माद् प्रतिप्राप्तम्