ङ्वते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शब्दवाचिनः
1.5.1
ह्लादते नर्दति नदति गर्जति गुञ्जति कूजति क्षीजति गुजति गजति गृञ्जति रेभते शिञ्जति रणति व्रणति मुञ्जति अम्बते लम्बते वेटति अणति क्वणति शब्दायते कणति रौति भ्रणति रासते वणति ध्रणति ह्रादते ध्वनति नासते कल्लते कौति वनति ध्वनयति मोजति कवते तोसति रसति ह्रसति रायति गवते घोषति रवीति स्यमति कायति ङ्वते घवते क्नूयते अवते स्वनति रम्भते गर्जयति

"https://sa.wiktionary.org/w/index.php?title=ङ्वते&oldid=418712" इत्यस्माद् प्रतिप्राप्तम्