णर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णर्द, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) णोपदेशविधावस्य वर्ज्जनेऽपि इह पाठः केषाञ्चिदनुरोधात् । प्रणर्दति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णर्द¦ r. 1st cl. (नर्दति प्रणर्दति) To sound; also नर्द-भ्वा-पर-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णर्द&oldid=393300" इत्यस्माद् प्रतिप्राप्तम्