चक्रवाकवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाकवती¦ स्त्री चक्रवाकाः भूम्ना सन्त्यत्र मत्प् मस्य वःङीप् अजिरा॰ संज्ञायामपि न दीर्घः। बहुलचक्रवाकयुक्ते नदीभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाकवती/ चक्र--वाक---वती f. " abounding in चक्र-वाकs " , (probably) N. of a river g. अजिरा-दि

"https://sa.wiktionary.org/w/index.php?title=चक्रवाकवती&oldid=352430" इत्यस्माद् प्रतिप्राप्तम्