ढण्टी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढण्टी, स्त्री, वाक्यविशेषः । यथा, रुद्रयामले अन्नपूर्णासहस्रनाम कथने । “ढण्टीवाक्यस्वरूपा च ढकाराक्षररूपिणी ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढण्टी¦ स्त्री वाक्यभेदे
“ढण्टीवाक्यस्वरूपा च ढकाराक्षर-रूपिणी” रुद्रया॰ अन्नपूर्णासहस्रनाम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढण्टी¦ f. (-ण्टी) वाक्यभेदे ढण्टीवाक्यस्वरूपा च ढकाराक्षररूपिणी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढण्टी f. = वाक्य-विशेषRudray.

"https://sa.wiktionary.org/w/index.php?title=ढण्टी&oldid=393110" इत्यस्माद् प्रतिप्राप्तम्