आकाशभाषित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशभाषित¦ न॰ आकाशे भाषितम्। अलक्ष्यशरीराणां[Page0599-a+ 38] अदृश्यानां देवादीनां गगनोद्भवे वचने आकाशवाण्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशभाषित¦ n. (-तं)
1. Speaking outside or of the stage, or a supposi- tious speech, which is replied to as if it had been spoken, (in dramatic language.)
2. A voice or sound in the air. E. आकाश and भाषित spoken.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशभाषित/ आ-काश--भाषित n. (in theatrical language) speaking off the stage (to one out of sight) Comm. on Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=आकाशभाषित&oldid=490250" इत्यस्माद् प्रतिप्राप्तम्