कंवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंवत्/ कं-वत् mfn. blissful S3Br. xiii.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंवत् वि.
(कम् + मतुप्) रमणीय, ‘शंवति कंवति वा’ का.श्रौ.सू. 21.3.22 (कंवति - रमणीये, स.वृ.) पुरुषमेध। कंस (पु.) न. काँसे का बना पात्र, काँस से निर्मित पात्र, इसका प्रयोग ‘तनूनप्त्र’ कर्म में आज्य पकड़ने के लिए किया जाता है, बौ.श्रौ.सू. 6.19; श्वेत ताँबे से निर्मित प्याला, श्रौ.को. (अं.) 1.255; (सं.) II.516; बौ.श्रौ.सू. 14.2०; भा.श्रौ.सू. 1.16.3।

"https://sa.wiktionary.org/w/index.php?title=कंवत्&oldid=477824" इत्यस्माद् प्रतिप्राप्तम्