यक्ष्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मः [yakṣmḥ] यक्ष्मन् [yakṣman], यक्ष्मन् m. [यक्ष्-मनिन्] Pulmonary disease in general; वेगरोधात् क्षयाच्चैव साहसाद् विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥ Charaka. -Comp. -ग्रहः an attack of consumption. -ग्रस्त a. consumptive. -घ्नी grapes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्म m. sickness , disease in general or N. of a large class of diseases (prob. of a consumptive nature) RV. AV. VS.

यक्ष्म m. pulmonary disease , consumption TS. Ka1t2h. etc.

यक्ष्म in comp. for मन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Phthisis which afflicted Soma as a result of दक्ष's curse. भा. VI. 6. २३. [page३-003+ ३७]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yakṣma in the Rigveda[१] and the Atharvaveda[२] frequently denotes ‘illness,’ in general, perhaps as rendering the body emaciated. A hundred kinds of Yakṣma are referred to in the Vājasaneyi Saṃhitā,[३] and a-yakṣma in the Kāṭhaka Saṃhitā,[४] denotes ‘free from disease.’ In the Yajurveda Saṃhitās[५] an account is given of the origin of Yakṣma, which is distinguished as of three kinds--Rāja-yakṣma, ‘royal Yakṣma,’ Pāpa-yakṣma, ‘evil Yakṣma,’ and Jāyenya, most probably ‘syphilis.’ The second of the series is elsewhere unknown, and can hardly be defined, for it merely means ‘serious or deadly disease.’ Cf. also Ajñātayakṣma.

  1. i. 122, 9;
    x. 85, 31;
    97, 11. 12;
    137, 4;
    163, 1-6.
  2. ii. 10, 5. 6;
    iii. 31, 1;
    v. 4, 9;
    30, 6;
    viii. 7, 2;
    ix. 8, 3. 7. 10;
    xii. 2, 1. 2;
    4, 8;
    xix. 36, 1;
    38, 1.
  3. xii. 97.
  4. xvii. 11.
  5. Taittirīya Saṃhitā, ii. 3, 5, 2;
    5, 6, 5;
    Kāṭhaka Saṃhitā, xi. 3;
    Maitrāyaṇī Saṃhitā, ii. 2, 7;
    Śatapatha Brāhmaṇa, iv. 1, 3, 9.

    Cf. Zimmer, Altindisches Leben, 375 et seq.;
    Grohmann, Indische Studien, 9, 400;
    Bloomfield, Atharvaveda, 60;
    Jolly, Medicin, 89.
"https://sa.wiktionary.org/w/index.php?title=यक्ष्म&oldid=474317" इत्यस्माद् प्रतिप्राप्तम्