ऋजु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु, त्रि, (अर्जयति गुणान् । अर्ज अर्जने । “अर्जि- दृशीति” । १ । २८ । उणादिसूत्रेण साधुः ।) अवक्रम् । सोजा इति भाषा । तत्पर्य्यायः । अजि- ह्मम् २ प्रगुणम् ३ । इत्यमरः ॥ प्राञ्जलः ४ सरलः ५ । इति जटाधरः ॥ (“उमां स पश्यन् ऋजुनैव चक्षुषा” । इति कुमारे ५ । ३२ ॥ यथा, मनुः । २ । ४७ । “ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः” ॥ स्त्रियां ङीष्पक्षेयथा, माघे १२ । १८ । “ऋज्वीर्दधानैरवतत्य कन्धरा- श्वलावचूडाः कलघर्घरारवैः ॥ अनुकूलम् । यथा, ऋग्वेदे ५ । ४१ । १५ । “ऋजुहस्त ऋजुवनिः” । “ऋजुहस्तस्तदनुकूल- हस्तः” । इति भाष्यम् ॥ शोभनम् । यथा ऋग्वेदे ५ । ४४ । ५ । “धारवाकेष्वृजुगाथः” । “ऋजु- गाथः शोभनस्तुतिकः” । इति भाष्यम् ॥ वसुदेव- पुत्त्रभेदे पुं । यथा भागवते ९ । २४ । ५४ । “ऋजुं संमर्द्दनं भद्रं संकर्षणमहीश्वरम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु वि।

अवक्रम्

समानार्थक:ऋजु,अजिह्म,प्रगुण

3।1।72।1।1

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु¦ त्रि॰ अर्जयति गुणान् अर्ज्ज--कु नि॰ ऋजादेशः।

१ प्रगुणे

२ सरले अवक्रे। सरलस्य बहुगुणार्ज्जकत्वात तथात्वम्। स्त्रियां गुणवचनत्वात् वा ङीष्।
“ऋज्वीर्दधा-नैरवतत्य कन्धराः” माघः।
“ऋज्वायताः स्नेहमिवस्रवन्तीः” भट्टिः
“उमां स पश्यन् ऋजुनैव चक्षुषा” कुमा॰
“ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः” मनुः तेदण्डाः।
“ऋजवोदर्भाः” गोभि॰ सू॰। नान्दीमुखादौ दैवेपैत्रे च दर्भा ऋजवः कार्य्याः।
“धर्मप्रधाना ऋजवःपुत्रवन्तो धनान्विताः” या॰। ततः वेदे बा॰ प्रकारेधाच। ऋजुधा सरलप्रकारे अव्य॰
“यज्ञमेव तदृजुधाप्रतिष्ठापयति” ऐत॰। भावे पृथ्वा॰ इमनिच्। ॠजि-मन् सारल्ये अकौटिल्ये पु॰। भावे तल्। ऋजुतातदर्थे स्त्री
“ऋजुतां नयतः स्मरामि ते” कमा॰। त्व। ऋजुत्व न॰ गुणवचनत्वात् अण् आर्ज्जव न॰ तत्रार्थे।

४ अनुकूले

५ कल्याणे।
“ऋजुहस्ता ऋजुवनिः” ऋ॰

५ ,

४१ ,

१५ ।
“ऋजुहस्तास्तदनुकूलहस्ता ऋजुवनिः कल्या-णदाना” भा॰।

६ शोभने च
“धारवाकेष्वृजुगाथः”। ऋ॰

५ ,

४४ ,


“ऋजुगाथ! शोभनस्तुतिकः” भा॰।

७ वसुदेवपुत्रभेदेपु॰।
“वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्। कीर्त्तिमन्तंसुघेणञ्च भद्रसेनमुदारधीः। ऋजुं संमर्द्दनं भद्रं सङ्कर्षणम-हीश्वरम्। अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्! पितामही” भाग॰

९ ,

२४ , अ॰

२५ ,

२६ । अजुत्वञ्च आर्ज्जवशब्दे

८०

६ पृष्ठेव्याख्यातम् वाक्यस्य तत्त्वञ्च स्पष्टार्थत्वम।
“धर्मशास्त्र-मृजुभिर्मिताक्षरैः” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु¦ mfn. (-जुः-जुः-जु)
1. Straight.
2. Straight metaphorically, as in morals, upright, honest. E. ऋज् to go, affix कु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु [ṛju] ऋजुक [ṛjuka], ऋजुक a. [अर्जयति गुणान्, अर्ज्-उ Tv.] (जु or ज्वी f.) (compar. ऋजीयस्, superl. ऋजिष्ठ)

Straight (fig. also); उमां स पश्यन् ऋजुनैव चक्षुषा Ku.5.32; Śi.1.13, 12.18,2.77; ˚प्रणाम R.6.25.

Upright, honest, straight-forward; ऋजूननृजवः Pt.1.415.

Simpleminded, plain; Mk.5; Ratn.2,3.

Favourable, beneficial, good. -ind. In the right manner, Correctly; Rv.2.3.7. -Comp. -आयत a. sitting or being upright and stretched up or distended; ऋज्वायतं संनमितोभयांसम् Ku.3.45; M.2.7. -कायः The sage कश्यप. -क्रतु a. acting righteously; N. of Indra; यूथा गवामृजुक्रतुः Rv.1.81.7.

गः one who is honest in his dealings; स नो मृडाति तन्व ऋजुगः Av.1.12.1.

an arrow.-गाथ a. Ved. singing correctly; धारवाकेष्वृजुगाथ शोभसे Rv.5.44.5. -नीतिः f. Ved. right conduct; guidance; ऋजुनीती नो वरुणो Rv.1.9.1. -मिताक्षरा N. of a commentary on Yājñavalkya's law-book, generally called Mitākṣarā. -रोहितम् the straight red bow of Indra.-लेख a. Rectilinear. -खा Straight line. -वनि, -हस्तa. granting auspicious gifts; स्मत् सूरिभिर्ऋजुहस्त ऋजुवनिः Rv.5.41.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु mf( ज्वी)n. ( अर्ज्Un2. i , 28 ; probably fr. 2. ऋञ्ज्, col. 3 BRD. ), tending in a straight direction , straight( lit. and fig. ; opp. to वृजिन) , upright , honest , right , sincere RV. AV. xiv , 1 , 34 TS. etc. Mn. MBh. etc.

ऋजु mf( ज्वी)n. in a straight line , straight on Sus3r. etc.

ऋजु mf( ज्वी)n. compar. ऋजीयस्RV. vii , 104 , 12 AV. v , 14 , 12 ; viii , 4 , 12 , and रजीयस्Pa1n2. 6-4 , 162

ऋजु mf( ज्वी)n. superl. ऋजिष्ठPa1n2. , and रजिष्ठRV.

ऋजु mf( ज्वी)n. ([observe that the metaphorical meaning of this word is more common in Vedic , and the literal meaning in classical literature])

ऋजु m. ( उस्)N. of a son of वसु-देवBhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु वि.
सरल, सीधा, साधारण (ऋजुः उपवसथः) आप.श्रौ.सू. 21.4.18 (द्वादशाह)।

"https://sa.wiktionary.org/w/index.php?title=ऋजु&oldid=493759" इत्यस्माद् प्रतिप्राप्तम्