आकुञ्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्चित¦ mfn. (-तः-ता-तं)
1. Bent, contracted.
2. Twisted, contorted. E. आङ् before कुचि to contract, affix क्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्चित/ आ-कुञ्चित mfn. bent (as the arm or the knee , etc. ) Sus3r. Kum. iii , 70 Ragh. etc.

आकुञ्चित/ आ-कुञ्चित mfn. contracted (as the lips) R. iii , 31 , 21

आकुञ्चित/ आ-कुञ्चित mfn. curled (as the hair) MBh. xiii , 882.

"https://sa.wiktionary.org/w/index.php?title=आकुञ्चित&oldid=490266" इत्यस्माद् प्रतिप्राप्तम्