औपम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्यम्, क्ली, (उपमैव । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् ।) सादृश्यम् । तत्पर्य्यायः । अनुकारः २ अनुंहारः ३ । साम्यम् ४ तुला ५ उपमा ६ कक्षः ७ उपमानम् ८ । इति हेमचन्द्रः ॥ (यथा, हितोपदेशे १ । ७३ ॥ “प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः” ॥ “औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनम् । यथा दण्डेन दण्डकस्य धनुषा धानु- ष्कस्येष्वासेनारोग्यदस्येति” । इति विमानस्थाने । ८ अध्याये ॥ चरकेणोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्य¦ न॰ उपमा + चातु स्वार्थेष्यञ्।

१ उपमायाम्

२ सादृश्ये
“प्राणा यथा नोऽभीष्टा भूतानामपि ते तथा। आत्मौपम्येन सर्वत्र यां कुर्वन्ति साधवः” हितोप॰।
“आत्मौगम्येन सर्व्वत्रं गीता
“सा पूर्णा यदि सामान्य-धर्म्म औपम्यवाचि च”।
“औपम्यवाचिनो लोपसमासेतद्धिते द्विधा” इति च सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्य¦ n. (-म्यं) Resemblance, similitude. E. उपमा, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्यम् [aupamyam], [उपमा-ष्यञ्] Comparison, resemblance, analogy; आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः H.1.12; करका ˚सुभगः U.3.4. v. l.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्य n. ( ifc. f( आ). )the state or condition of resemblance or equality , similitude , comparison , analogy MBh. BhP. Bhag. etc. (See. अनौप्, आत्मौ-प्, etc. )

"https://sa.wiktionary.org/w/index.php?title=औपम्य&oldid=494242" इत्यस्माद् प्रतिप्राप्तम्