षट्थिंशन्मत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्थिंशन्मत¦ न॰
“मनुर्विष्णुर्यमो दसो ह्यङ्गिरोऽत्रिवृह-स्पती। आपस्तम्बश्चोशना च कात्यायप्रपराशरौ। वशिष्ठ-व्याससंवर्त्ता हारोतगोतमाबपि। प्रचेताः शङ्खलिखितौयाज्ञवल्क्यश्च काश्यपः। शांतातपो{??}शश्च जमदग्निःप्रजापतिः। तिश्वामित्रपैठानसी बौधायनपितामहौ। छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः। ऋष्यशृङ्गानारदश्च षट्त्रिंशत् स्मृतिकारकाः। एतेषान्तु मतं यत्तुषट त्रिंशन्मतमुच्यत” इति शङ्खलिखिताक्त{??}निमेदमते।

"https://sa.wiktionary.org/w/index.php?title=षट्थिंशन्मत&oldid=360857" इत्यस्माद् प्रतिप्राप्तम्