एकलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलः, त्रि, (एक + ला + क ।) एक की । इति पद्यावली ॥ एकला इति भाषा । (यथा भागवते ५ । ७ । १० । “तस्मिन् वाव किल स एकलः पुल- हाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आ- राधनं विविक्तौपरतविषयाभिलाष उपभृतोप- शमः परां निर्वृतिमाप” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकलः&oldid=120946" इत्यस्माद् प्रतिप्राप्तम्