छदिर्दर्श

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिर्दर्श/ छदिर्-दर्श m. appearance of roofs MaitrS. ii , 2 , 3 A1pS3r. vi , 25 , 6

छदिर्दर्श/ छदिर्-दर्श m. ( अ-च्छ्neg. ) xv , 20 , 2 and 8 ; 21 , 3 and 10

छदिर्दर्श/ छदिर्-दर्श m. See. A1s3vGr2. iv , 8 , 12.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिर्दर्श पु.
(छदिः पश्यति अनेन अस्मिन् वा, दर्श=दृश+घञ्) (अगिन्-क्षेत्र) की छत (छदिः) की दृष्टि, आप.श्रौ.सू. 6.25.6

"https://sa.wiktionary.org/w/index.php?title=छदिर्दर्श&oldid=478371" इत्यस्माद् प्रतिप्राप्तम्