आक्ताक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्ताक्ष्य/ आक्ता m. (fr. आ-क्ता-क्ष) , N. of a man S3Br. vi.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āktākṣya is mentioned as a teacher who had peculiar views on the fire ritual (agni-citi), which are rejected in the Śatapatha Brāhmaṇa.[१]

  1. vi. 1, 2, 24. Cf. Lévi, La Doctrine du Sacrifice, 140.
"https://sa.wiktionary.org/w/index.php?title=आक्ताक्ष्य&oldid=472915" इत्यस्माद् प्रतिप्राप्तम्