कंय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंय¦ त्रि॰ कमित्यव्ययम् सुखार्थकं तदस्तयस्य य। सुखान्वितेयु। कंयु व--कंव इत्यप्यत्र त्रि॰ सर्व्वत्र वा ययि परयवर्ण्णे अनुनासिकौ यं कारवं कारौ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंय etc. See. 1. कम्.

कंय mfn. happy , prosperous L.

"https://sa.wiktionary.org/w/index.php?title=कंय&oldid=255178" इत्यस्माद् प्रतिप्राप्तम्