औपगवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवि¦ पुंस्त्री उपगतो गां गिरं पतित्वेन उपगवोगीष्पति-स्तस्यापत्यम् छात्रो वा इञ्।

१ गीष्पतेरपत्ये

२ तच्छात्रेउद्धवे पु॰
“क्षणमिव पुलिने यमस्वसुस्तां समुषित औप-गविर्निशां ततोऽगात्” भाग॰

३ ,

४ ,

२८
“औपगविरुद्धवः” श्रीधरः”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगविः [aupagaviḥ], Uddhava; Bhāg.3.4.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवि m. a descendant of औपगव, N. of उद्धवBhP.

"https://sa.wiktionary.org/w/index.php?title=औपगवि&oldid=254279" इत्यस्माद् प्रतिप्राप्तम्