मक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष्¦ r. 1st cl. (मक्षति)
1. To fill.
2. To be angry.
3. To mix, to combine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष् [makṣ], 1 P. (मक्षति)

To accumulate, heap, collect.

To be angry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्ष् (See. म्रक्ष्) cl.1 P. to collect , heap Dha1tup. xvii , 12 ( v.l. ); to be angry Vop.

मक्ष् m. or f. a fly RV. iv , 45 , 4 ; vii , 32 , 2.

"https://sa.wiktionary.org/w/index.php?title=मक्ष्&oldid=312131" इत्यस्माद् प्रतिप्राप्तम्