षडभिज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञः, पुं, (षट्षु धर्म्मार्थकाममोक्षलोकत- त्त्वार्थेषु अभिज्ञा यस्य । बुद्धः ॥ इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञ पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।14।1।1

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञ¦ पु॰
“दिव्यं चक्षुःश्रोत्रं

१ परिचित्तज्ञानं

२ पूर्व-निवासानुस्मृतिः

३ मात्मज्ञानभ्

४ वियद्गतिः

५ कायव्यूह-मिद्धि

६ {??}तानि षट अभिज्ञा अभिज्ञायमानानि यस्य। वोद्धभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञ¦ m. (-ज्ञः) A Budd'ha or Baudd'ha deified sage. E. षष् six, (branches of learning or piety,) and अभिज्ञ understanding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञ/ षड्--अभिज्ञ m. " possessed of the six अभिज्ञाs " , a बुद्धL.

षडभिज्ञ/ षड्--अभिज्ञ m. a Buddhist S3am2kar.

"https://sa.wiktionary.org/w/index.php?title=षडभिज्ञ&oldid=361341" इत्यस्माद् प्रतिप्राप्तम्