मकरसंक्रान्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरसंक्रान्ति¦ स्त्री

७ त॰। मकरे राशौ रवेः

१ संक्रमणे

२ तदुपलक्षितपुण्यकालोपलक्षिते च दिने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरसंक्रान्ति/ मकर--संक्रान्ति f. id.

मकरसंक्रान्ति/ मकर--संक्रान्ति f. N. of a festival (which marks the beginning of the sun's northern course) RTL. 428

"https://sa.wiktionary.org/w/index.php?title=मकरसंक्रान्ति&oldid=311737" इत्यस्माद् प्रतिप्राप्तम्