टगरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगरः, पुं, (टः टङ्कणः क्षारविशेषः गर इव । तीव्रगुणत्वात्तथात्वम् ।) टङ्कणक्षारः । हेला- विभ्रमगोचरः । केकराक्षे, त्रि । इति मेदिनी । रे, १६० ॥

"https://sa.wiktionary.org/w/index.php?title=टगरः&oldid=136668" इत्यस्माद् प्रतिप्राप्तम्