ऊर्द्धः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धः, त्रि, उपरि । उच्छ्रितः । तुङ्गः । इति अन्त्यस्थ- वकारान्तोर्द्ध्वशब्दार्थे मेदिनी ॥ अत्र ऊर्द्धशब्दो निर्व्वकारः । तदुक्तं वर्णदेश- नायां । उज्जिहीते उद्गच्छति उदो हाङो डप्र- त्ययः आदिवर्णस्य ऊरादेशः । इति मधुमाधवा- दयः ॥ इति मृदङ्गभेदोर्द्धकशब्दस्य टीकायां भरतः ॥ (यथा, महाभारते । मुद्गलज्ञानप्राप्तौ । ३ । २६० । २ । “ऊर्द्धगः सत्पथः शश्वद्देवयानचरो मुने” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धः&oldid=120416" इत्यस्माद् प्रतिप्राप्तम्