उच्चण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्डः, त्रि, (उत् चण्डतीति । चडि कोपे + अच् ।) त्वरान्वितः । अविलम्बितः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्ड वि।

अविलम्बितम्

समानार्थक:उच्चण्ड,अविलम्बित

3।1।83।1।3

उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्. अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्ड¦ त्रि॰ उद्--चडि--अच्।

१ अत्यन्तोग्रे

२ अतिकोपने,

३ त्वरायुक्ते अविलम्बिते।

४ प्रखरस्पर्शे पु॰

५ तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Quick, expeditious.
2. Passionate, violent. E. उत् implying excess, चडि to be angry, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्ड [uccaṇḍa], a.

Fierce, terrible, formidable; U.6.

Quick, expeditious.

Loud.

Angry, irascible, violent; बृहत्खण्डमुच्चण्डरोचिः Mv.1.45.

Hanging down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चण्ड/ उच्-चण्ड mfn. ( उद्-च)very passionate , violent

उच्चण्ड/ उच्-चण्ड mfn. terrible , mighty Ba1lar. Prasannar.

उच्चण्ड/ उच्-चण्ड mfn. quick , expeditious L.

उच्चण्ड/ उच्-चण्ड mfn. hanging down L.

"https://sa.wiktionary.org/w/index.php?title=उच्चण्ड&oldid=492132" इत्यस्माद् प्रतिप्राप्तम्